Śrī Sarasvatī Stotra Mantra

This is one of the two stotras that the MSP students have to learn to recite during MSP Year-1. Twelve stanza are the prayer and the last four are the prayoga.

श्रीगणेशाय नमः।
śrīgaṇeśāya namaḥ |

ॐ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य। ब्रह्मा ऋषिः। गायत्री छन्दः। श्रीसरस्वती देवता। धर्मार्थकाममोक्षार्थे जपे विनियोगः।
om asya śrīsarasvatīstotramantrasya | brahmā ṛṣiḥ | gāyatrī chandaḥ | śrīsarasvatī devatā | dharmārthakāmamokṣārthe jape viniyogaḥ |

आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं
वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या।
सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः
क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना॥ १॥
ārūḍhā śvetahaṁse bhramati ca gagane dakṣiṇe cākṣasūtraṁ
vāme haste ca divyāmbarakanakamayaṁ pustakaṁ jñānagamyā |
sā vīṇāṁ vādayantī svakarakarajapaiḥ śāstravijñānaśabdaiḥ
krīḍantī divyarūpā karakamaladharā bhāratī suprasannā || 1||

श्वेतपद्मासना देवी श्वेतगन्धानुलेपना।
अर्चिता मुनिभिः सर्वैः ऋर्षिभिः स्तूयते सदा।
एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः॥ २॥
śvetapadmāsanā devī śvetagandhānulepanā |
arcitā munibhiḥ sarvaiḥ ṛrṣibhiḥ stūyate sadā |
evaṁ dhyātvā sadā devīṁ vāñchitaṁ labhate naraḥ || 2||

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्॥ ३॥
śuklāṁ brahmavicārasāraparamāmādyāṁ jagadvyāpinīṁ
vīṇāpustakadhāriṇīmabhayadāṁ jāḍyāndhakārāpahām |
haste sphāṭikamālikāṁ vidadhatīṁ padmāsane saṁsthitāṁ
vande tāṁ parameśvarīṁ bhagavatīṁ buddhipradāṁ śāradām || 3||

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥ ४॥
yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā |
yā brahmācyutaśaṅkaraprabhṛtibhirdevaiḥ sadā vanditā
sā māṁ pātu sarasvatī bhagavatī niḥśeṣajāḍyāpahā || 4||

ह्रीं ह्रीं हृद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्यांघ्रिपद्मे।
पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि
प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे॥ ५॥
hrīṁ hrīṁ hṛdyaikabīje śaśirucikamale kalpavispaṣṭaśobhe
bhavye bhavyānukūle kumativanadave viśvavandyāṁghripadme |
padme padmopaviṣṭe praṇatajanamanomodasampādayitri
protphullajñānakūṭe harinijadayite devi saṁsārasāre || 5||

ऐं ऐं ऐं दृष्टमन्त्रे कमलभवमुखाम्भोजभूतस्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे।
न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे नापि विज्ञानतत्वे
विश्वे विश्वान्तरात्मे सुरवरनमिते निष्कले नित्यशुद्धे॥ ६॥
aiṁ aiṁ aiṁ dṛṣṭamantre kamalabhavamukhāmbhojabhūtasvarūpe
rūpārūpaprakāśe sakalaguṇamaye nirguṇe nirvikāre |
na sthūle naiva sūkṣme’pyaviditavibhave nāpi vijñānatatve
viśve viśvāntarātme suravaranamite niṣkale nityaśuddhe || 6||

ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम्।
विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे।
मार्गातीतस्वरूपे भव मम वरदा शारदे शुभ्रहारे॥ ७॥
hrīṁ hrīṁ hrīṁ jāpyatuṣṭe himarucimukuṭe vallakīvyagrahaste
mātarmātarnamaste daha daha jaḍatāṁ dehi buddhiṁ praśastām |
vidye vedāntavedye pariṇatapaṭhite mokṣade muktimārge |
mārgātītasvarūpe bhava mama varadā śārade śubhrahāre || 7||

धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये
नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे।
पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे
मातर्मात्रार्धतत्वे मतिमति मतिदे माधवप्रीतिमोदे॥ ८॥
dhīṁ dhīṁ dhīṁ dhāraṇākhye dhṛtimatinatibhirnāmabhiḥ kīrtanīye
nitye’nitye nimitte munigaṇanamite nūtane vai purāṇe |
puṇye puṇyapravāhe hariharanamite nityaśuddhe suvarṇe
mātarmātrārdhatatve matimati matide mādhavaprītimode || 8||

ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते
सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये।
मोहे मुग्धप्रवाहे कुरु मम विमतिध्वान्तविध्वंसमीडे
गीर्गौर्वाग्भारति त्वं कविवररसनासिद्धिदे सिद्धिसाध्ये॥ ९॥
hrūṁ hrūṁ hrūṁ svasvarūpe daha daha duritaṁ pustakavyagrahaste
santuṣṭākāracitte smitamukhi subhage jṛmbhiṇi stambhavidye |
mohe mugdhapravāhe kuru mama vimatidhvāntavidhvaṁsamīḍe
gīrgaurvāgbhārati tvaṁ kavivararasanāsiddhide siddhisādhye || 9||

स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा
मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे यातु पापम्।
मा मे दुःखं कदाचित्क्वचिदपि विषयेऽप्यस्तु मे नाकुलत्वं
शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि॥ १०॥
staumi tvāṁ tvāṁ ca vande mama khalu rasanāṁ no kadācittyajethā
mā me buddhirviruddhā bhavatu na ca mano devi me yātu pāpam |
mā me duḥkhaṁ kadācitkvacidapi viṣaye’pyastu me nākulatvaṁ
śāstre vāde kavitve prasaratu mama dhīrmāstu kuṇṭhā kadāpi || 10||

इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो
वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मृष्टकण्ठः।
सः स्यादिष्टाद्यर्थलाभैः सुतमिव सततं पातितं सा च देवी
सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं व्रयाति॥ ११॥
ityetaiḥ ślokamukhyaiḥ pratidinamuṣasi stauti yo bhaktinamro
vāṇī vācaspaterapyaviditavibhavo vākpaṭurmṛṣṭakaṇṭhaḥ |
saḥ syādiṣṭādyarthalābhaiḥ sutamiva satataṁ pātitaṁ sā ca devī
saubhāgyaṁ tasya loke prabhavati kavitā vighnamastaṁ vrayāti || 11||

निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधः
कीर्तिस्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात्।
दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो
वाग्देव्याः सम्प्रसादात्त्रिजगति विजयी जायते सत्सभासु॥ १२॥
nirvighnaṁ tasya vidyā prabhavati satataṁ cāśrutagranthabodhaḥ
kīrtisrailokyamadhye nivasati vadane śāradā tasya sākṣāt |
dīrghāyurlokapūjyaḥ sakalaguṇanidhiḥ santataṁ rājamānyo
vāgdevyāḥ samprasādāttrijagati vijayī jāyate satsabhāsu || 12||

ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः।
सारस्वतो जनः पाठात्सकृदिष्टार्थलाभवान्॥ १३॥
brahmacārī vratī maunī trayodaśyāṁ nirāmiṣaḥ |
sārasvato janaḥ pāṭhātsakṛdiṣṭārthalābhavān || 13||

पक्षद्वये त्रयोदश्यामेकविंशतिसंख्यया।
अविच्छिन्नः पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम्॥ १४॥
pakṣadvaye trayodaśyāmekaviṁśatisaṁkhyayā |
avicchinnaḥ paṭheddhīmāndhyātvā devīṁ sarasvatīm || 14||

सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः।
वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः॥ १५॥
sarvapāpavinirmuktaḥ subhago lokaviśrutaḥ |
vāñchitaṁ phalamāpnoti loke’sminnātra saṁśayaḥ || 15||

ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम्।
प्रयत्नेन पठेन्नित्यं सोऽमृतत्वाय कल्पते॥ १६॥
brahmaṇeti svayaṁ proktaṁ sarasvatyāḥ stavaṁ śubham |
prayatnena paṭhennityaṁ so’mṛtatvāya kalpate || 16||

॥ इति श्रीमद्ब्रह्मणा विरचितं सरस्वतीस्तोत्रं सम्पूर्णम्॥
|| iti śrīmadbrahmaṇā viracitaṁ sarasvatīstotraṁ sampūrṇam ||

Author: Sanjay Rath