Bhavāni Aṣṭakam

॥ भवान्यष्टकम्‌॥
|| bhavānyaṣṭakam ||

Eight stanzas to Goddess Bhavani. These are the most powerful stanzas (prayers) asking for protection and spiritual guidance. This is the first stotra that you learn to sing in MSP Year-1

तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ १॥
tāto na mātā na bandhurna dātā na putro na putrī na bhṛtyo na bhartā |
na jāyā na vidyā na vṛttirmamaiva gatistvaṁ gatistvaṁ tvamekā bhavāni || 1||

भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः।
कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ २॥
bhavābdhāvapāre mahāduḥkhabhīru papāta prakāmī pralobhī pramattaḥ |
kusaṁsārapāśaprabaddhaḥ sadāhaṁ gatistvaṁ gatistvaṁ tvamekā bhavāni || 2||

न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम्‌।
न जानामि पूजां न च न्यासयोगं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ३॥
na jānāmi dānaṁ na ca dhyānayogaṁ na jānāmi tantraṁ na ca stotramantram |
na jānāmi pūjāṁ na ca nyāsayogaṁ gatistvaṁ gatistvaṁ tvamekā bhavāni || 3||

न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्तिं लयं वा कदाचित्‌।
न जानामि भक्तिं व्रतं वापि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ४॥
na jānāmi puṇyaṁ na jānāmi tīrthaṁ na jānāmi muktiṁ layaṁ vā kadācit |
na jānāmi bhaktiṁ vrataṁ vāpi mātargatistvaṁ gatistvaṁ tvamekā bhavāni || 4||

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ५॥
kukarmī kusaṅgī kubuddhiḥ kudāsaḥ kulācārahīnaḥ kadācāralīnaḥ |
kudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaṁ gatistvaṁ gatistvaṁ tvamekā bhavāni || 5||

प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित्‌।
न जानामि चान्यत्‌ सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ६॥
prajeśaṁ rameśaṁ maheśaṁ sureśaṁ dineśaṁ niśītheśvaraṁ vā kadācit |
na jānāmi cānyat sadāhaṁ śaraṇye gatistvaṁ gatistvaṁ tvamekā bhavāni || 6||

विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये।
अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ७॥
vivāde viṣāde pramāde pravāse jale cānale parvate śatrumadhye |
araṇye śaraṇye sadā māṁ prapāhi gatistvaṁ gatistvaṁ tvamekā bhavāni || 7||

अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः।
विपत्तौ प्रविष्टः प्रनष्टः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ८॥
anātho daridro jarārogayukto mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ |
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṁ gatistvaṁ gatistvaṁ tvamekā bhavāni || 8||

इति श्रीमदादिशंकराचार्य विरचिता भवान्यष्टकं समाप्ता॥
iti śrīmadādiśaṁkarācārya viracitā bhavānyaṣṭakaṁ samāptā ||

Author: Sanjay Rath