Atmalinga Prayer

Dhyana

ओं ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाग़्गं परशुमृगवराभीतिहस्तं प्रसन्नम्।
oṁ dhyāyennityaṁ maheśaṁ rajatagirinibhaṁ cārucandrāvataṁsaṁ
ratnākalpojjvalāġgaṁ paraśumṛgavarābhītihastaṁ prasannam |

पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्॥
padmāsīnaṁ samantātstutamamaragaṇairvyāghrakṛttiṁ vasānaṁ
viśvādyaṁ viśvabījaṁ nikhilabhayaharaṁ pañcavaktraṁ trinetram ||

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्।
सदा रमन्तं हृदयारविन्दे भवं भवानीसहितं नमामि॥
karpūragauraṁ karuṇāvatāraṁ saṁsārasāraṁ bhujagendrahāram |
sadā ramantaṁ hṛdayāravinde bhavaṁ bhavānīsahitaṁ namāmi ||

कैलासपीठासनमध्यसंस्थं भक्तैश्च नन्द्यादिभिरर्च्यमानम्।
भक्तार्तिदावानलमप्रमेयं ध्यायेदुमालिग़्गितमिन्दुभूषम्॥
kailāsapīṭhāsanamadhyasaṁsthaṁ bhaktaiśca nandyādibhirarcyamānam |
bhaktārtidāvānalamaprameyaṁ dhyāyedumāliġgitamindubhūṣam ||

प्रतिष्ठ (pratiṣṭha)

Take Bilva leaf, smear with sandalwood paste, place one flower on leaf, cover with right hand and recite this mantra. Then offer the bilva leaf and flower to Shiva Linga.

ओं मनोज्योतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं
यज्ञ समिमं दधातु विश्वेदेवा स इह मादयन्तामोम प्रतिष्ठ।
oṁ manojyotirjuṣatāmājyasya bṛhaspatiryajñamimaṁ tanotvariṣṭaṁ
yajña samimaṁ dadhātu viśvedevā sa iha mādayantāmoma pratiṣṭha |

Prayer

तत इमं पठेत्-
tata imaṁ paṭhet-
Thereafter recite this prayer once

स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्।
तावत्त्वं प्रीतिभावेन लिग़्गेऽस्मिन् सन्निधिं कुरु॥
svāmin sarvajagannātha yāvatpūjāvasānakam |
tāvattvaṁ prītibhāvena liġge’smin sannidhiṁ kuru ||

Svami refers to ‘atmakaraka’ in particular and other chara-karaka as well.

Washing Feet

Feet of the Shiva Linga is its base, below the yoni/shakti. This is the place of Brahma. Some keep wooden sandals or small silver sandals for Shiva/Guru and wash them instead. This is called पाद्यम् (pādyam) in Sanskrit, from the word pāda meaning feet.
Recite this mantra as you pour a little water on the base of the Shiva linga or sandals of Shiva (Guru Paduka)

ओं भवाय भवनाशाय महादेवाय धीमहि।
उग्राय चोग्रनाशाय सर्वाय शशिमौलिने नमः।
शिवाय इदं पाद्यम्। ओं साम्बशिवाय नमः।
oṁ bhavāya bhavanāśāya mahādevāya dhīmahi |
ugrāya cogranāśāya sarvāya śaśimauline namaḥ |
śivāya idaṁ pādyam | oṁ sāmbaśivāya namaḥ |

Other Offerings

You make make these offerings physically or mentally. It is advisable to at least offer one flower to Lord Shiva with this prayer

इदमर्घ्यं स्वाहा।
इदमाचमनीयं स्वधा।
इमं मधुपर्कं स्वधा।
इदमनुलेपनम्।
एतानि पुष्पाणि। ओं साम्बशिवाय वौषट्॥
idamarghyaṁ svāhā |
idamācamanīyaṁ svadhā |
imaṁ madhuparkaṁ svadhā |
idamanulepanam |
etāni puṣpāṇi | oṁ sāmbaśivāya vauṣaṭ ||

Atma Linga Puja

Jangama-Linga

बिल्वपत्राणि दत्त्वा।
bilvapatrāṇi dattvā |
Offer eight bilva leaves smeared with sandalpaste on the Shiva Linga with these eight mantras.

ओं शर्वाय क्षितिमूर्तये नमः। ऐशान्याम्।
oṁ śarvāya kṣitimūrtaye namaḥ |
aiśānyām | North East

ओं भवाय जलमूर्तये नमः। प्राच्याम्।
oṁ bhavāya jalamūrtaye namaḥ |
prācyām | East

ओं रुद्रायाग्निमूर्तये नमः। आग्नेय्याम्।
oṁ rudrāyāgnimūrtaye namaḥ |
āgneyyām | South East

ओं उग्राय वायुमूर्तये नमः। दक्षिणस्याम्।
oṁ ugrāya vāyumūrtaye namaḥ |
dakṣiṇasyām |South

Sthavara-linga

ओं भीमायाकाशमूर्तये नमः। नैर्-ऋत्याम्।
oṁ bhīmāyākāśamūrtaye namaḥ |
nair-ṛtyām |South-West

ओं पशुपतये यजमानमूर्तये नमः। वारुण्याम्।
oṁ paśupataye yajamānamūrtaye namaḥ |
vāruṇyām | West

ओं महादेवाय सोममूर्तये नमः। वायव्याम्।
oṁ mahādevāya somamūrtaye namaḥ |
vāyavyām |North West

ओं ईशानाय सूर्यमूर्तये नमः। उत्तरस्याम्।
oṁ īśānāya sūryamūrtaye namaḥ |
uttarasyām |North

…to be continued

Author: Sanjay Rath