Graha Purascharana

A pujari of Dharma-raja, from ‘Voyage aux Index orientales’ by Pierre Sonnerat, Paris, 1782

The Sadhu Sankuli Tantra has a detailed list of graha-dhyāna and graha mantras. Unlike the other works on navagraha remedy, these are meant for begging forgiveness for sins and overcoming our flaws. To become a sadhu the heart must become soft like that of a sadhu. All bad memories that torment and thoughts that drive one to sin must be expelled. We should be able to sleep like a baby and wake up with a smile.

We need to remove our basic blemishes marked in the sixth bhāva. The sixth from lagna shows that will sin against us and the six from āruḍha shows what we shall sin. If Sun is the lord of the sixth bhāva from lagna or associated with the sixth bhāva, then it is father who shall punish. If the Sun is in the sixth bhāva from lagna then it is our own ego that always comes in the way of having any meaningful relationship. Mantras of the Sadhu Sankuli Tantra are correcting our internal flaws and will address the one caused by the Sun in the sixth bhāva from āruḍha lagna. To deal with the sixth and other bhāva from lagna we will need to investigate another book – Sāmba Purana.

As a first step, list the planets placed in the sign in the sixth house from āruḍha lagna. If none, then consider the lord of the sign. If there are two lords, then consider both carefully and determine which of them is a bigger problem.

Later, we need to examine the eighth sign from āruḍha lagna to know our debts from a past life – the planets therein and its lord, show the debt. Pay this debt by caring for the people indicated by them. We need to worship the graha to become debt free as they alone know how much we owe. The mantras for this purpose are separate like the bhauma ṛṇa mochana stotra-mantra. Similarly, the twelfth bhāva from āruḍha is about giving. To ensure that we do with a happy heart, recite the mantras of your iṣṭa devatā who teaches us to give with a good heart. We have come empty handed and shall leave with nothing. So why must we not share everything, especially when we owe someone.

Let us get back to the purification problem and start with listing planets in the sixth-bhāva from āruḍha (AL6); if none then take the lords of the sign. Planets aspects will add to the sin or encourage the weakness by providing opportunity. In the above example, we have Cancer Lagna with Mo-Ar forming the āruḍha in Libra. If you don’t know how to calculate the āruḍha, simple look for ‘AL’ in the software, at this stage. The sixth from AL is marked as AL6 and is in Pisces. Look for planets in Pisces (AL6) for any weakness. If AL7 is stronger than AL, then these weaknesses maybe in AL12 (Virgo). These are the planets that need a remedy.


॥ साधुसंकुलि तन्त्र॥ ग्रहपुरश्चरण प्रयोगः
sādhusaṁkuli tantra grahapuraścaraṇa prayogaḥ

Instruction: Recite the dhyāna once before meditation. Do ten pranayama with ‘oṁ’ and then recite the mantra 108 times or multiples thereof. Normally we would recommend 108 × daśā (years) or the planet. For example, if the Sun mantra is to be done then 108 × 6 i.e. six mālā.

Sun

Dhyāna
ॐ रक्तपद्मासनं देवं चतुर्बाहुसमन्वितम् । क्षत्रियं रक्तवर्नञच गोत्रं काश्यपसम्भवं॥
सप्ताश्वरथमारूढं प्रचण्डं सर्वसिद्धिदम् । द्विभुजं रक्तपद्मैश्च संयुक्तं प्र्माद्भुतं॥
कलिञगदेशजं देवं मौलिमाणिक्यभूषणम् । त्रिनेत्रं तेजसा पूर्णमुदयाचलसंस्थितं॥
द्वादशाञगुल-विस्तीर्णं प्रबरं घृतकौशिकम् । शिवाधिदैवं पुर्वास्यं ब्रह्मप्रत्यधिदैवतं॥
om raktapadmāsanaṁ devaṁ caturbāhusamanvitam  |
kṣatriyaṁ raktavarnañaca gotraṁ kāśyapasambhavaṁ ||
saptāśvarathamārūḍhaṁ pracaṇḍaṁ sarvasiddhidam  |
dvibhujaṁ raktapadmaiśca saṁyuktaṁ prmādbhutaṁ ||
kaliñagadeśajaṁ devaṁ maulimāṇikyabhūṣaṇam  |
trinetraṁ tejasā pūrṇamudayācalasaṁsthitaṁ ||
dvādaśāñagula-vistīrṇaṁ prabaraṁ ghṛtakauśikam  |
śivādhidaivaṁ purvāsyaṁ brahmapratyadhidaivataṁ ||

Note that the adhi-devatā is Śiva and pratyādi devatā is Brahmā which is not the normal order for Sun. Normally for the Sun, the graha devatā is Sūrya, Adhi devatā is Agni and pratyādi devatā is Rudra. However, this is different when you are trying to become like a sadhu – all clean and pure inside.

Sūrya Mantra
क्लीं ऐं श्रीं ह्रीं सूर्याय नमः
klīṁ aiṁ śrīṁ hrīṁ sūryāya namaḥ

The mantras of the adhi and pratyādi devatā are as follows. Vedic mantras (ṛgveda or other) are advised for those initiated.

Shiva (Adhi devatā)
ॐ नमः शिवाय
om namaḥ śivāya

Brahmā (Prajāpati pratyādi devatā)
Use one of the ten mānasa putra mantras for the brahmarṣi
ॐ अत्रि ब्रह्मणे नमः
om atri brahmaṇe namaḥ

Moon

Dhyāna
ॐ शुक्लं शुक्लाम्बरधरं श्वेताब्जस्थं चतुर्भुजम् । हारकेयूरनूपुरैर्मण्डितं तमसापहं॥
सुखदृश्यं सुधायुक्त-मात्रेयं वैश्यजातिजम् ।कलङ्काङ्कितसर्वाञ्गं केशपाशातिसुन्दरं॥
मुकुटेर्मणिमाणिक्यैः शोभनीयन्तु लोचनम् ।योषित्प्रियं महानन्दं यमुनाजलसम्भवं॥
उमाधिदैवतं देवमापप्रत्यधिदैवतं॥
om śuklaṁ śuklāmbaradharaṁ śvetābjasthaṁ caturbhujam  |
hārakeyūranūpurairmaṇḍitaṁ tamasāpahaṁ ||
sukhadṛśyaṁ sudhāyukta-mātreyaṁ vaiśyajātijam  |
kalaṅkāṅkitasarvāñgaṁ keśapāśātisundaraṁ ||
mukuṭermaṇimāṇikyaiḥ śobhanīyantu locanam  |
yoṣitpriyaṁ mahānandaṁ yamunājalasambhavaṁ ||
umādhidaivataṁ devamāpapratyadhidaivataṁ ||

Note that the adhi-devatā and pratyādi devatā have been reversed. Normally we have Jala-devī (āpa-devī) as adhi devatā and Gourī (Umā) as pratyādi devatā. Soma is the graha devatā of Chandra.

Soma Mantra
ह्रीं ह्रीं हुं सोमाय स्वाहा
hrīṁ hrīṁ huṁ somāya svāhā

Gourī Mantra
ॐ ह्रीं गौर्यै नमः
om hrīṁ gauryai namaḥ

Mars

Dhyāna
ॐ मेषाधिरूढं द्विभुजं शक्तिचापधरं मुदा। रक्तवर्णं महातेजं तेजस्विनां समाकुलं॥
रक्तवस्त्रपरिधानाम् नानालङ्कारसंयुतम् । रक्ताञ्गं धरणीपुत्रं रक्तमाल्यानुलेपनं॥
हस्ते वराहदशनं पृष्ठे तूणसमन्वितम् । कटाक्षाद् भीतिजनकं महामोहप्रदं महत्॥
महाचापधरं देवं महोग्रमूग्रविग्रहम् । स्कन्धादिदैवं सूर्यास्यं क्षितिप्रत्यधिदैवतं॥
om meṣādhirūḍhaṁ dvibhujaṁ śakticāpadharaṁ mudā |
raktavarṇaṁ mahātejaṁ tejasvināṁ samākulaṁ ||
raktavastraparidhānām nānālaṅkārasaṁyutam  |
raktāñgaṁ dharaṇīputraṁ raktamālyānulepanaṁ ||
haste varāhadaśanaṁ pṛṣṭhe tūṇasamanvitam  |
kaṭākṣād bhītijanakaṁ mahāmohapradaṁ mahat ||
mahācāpadharaṁ devaṁ mahogramūgravigraham  |
skandhādidaivaṁ sūryāsyaṁ kṣitipratyadhidaivataṁ ||

Kuja Mantra
ह्रीं ॐ ऐं कुजाय स्वाहा
hrīṁ om aiṁ kujāya svāhā

Mercury

Dhyāna
ॐ सुतप्तस्वर्णाभतनुं रोमराजिविराजितम् । द्विभुजं स्वर्नदण्डेव शरच्चन्द्रनिभाननं॥
चरणे रत्नमञ्जीरं कुमारं शुभलक्षणम् । स्वर्णयञ्ग्योपबीतञ्च पीतबस्त्रयुगाबृतं॥
अत्रिगोत्रसमुत्पन्नं वैश्यजातिं महाबलम् । मागधं महिमापूर्णं द्विनेत्रं द्विभुजं शुभं॥
नारायणधिदैवञ्च विष्णुप्रत्यधिदैवतम् । चिन्तयेत् सोमतनयं सर्वाभिष्टफलप्रदं॥
om sutaptasvarṇābhatanuṁ romarājivirājitam  |
dvibhujaṁ svarnadaṇḍeva śaraccandranibhānanaṁ ||
caraṇe ratnamañjīraṁ kumāraṁ śubhalakṣaṇam  |
svarṇayañgyopabītañca pītabastrayugābṛtaṁ ||
atrigotrasamutpannaṁ vaiśyajātiṁ mahābalam  |
māgadhaṁ mahimāpūrṇaṁ dvinetraṁ dvibhujaṁ śubhaṁ ||
nārāyaṇadhidaivañca viṣṇupratyadhidaivatam  |
cintayet somatanayaṁ sarvābhiṣṭaphalapradaṁ ||

Budha Mantra
ॐ क्लीं ॐ बुधाय स्वाहा
om klīṁ om budhāya svāhā

Jupiter

Dhyāna
ॐ कनकरुचिरगोरं चारुमूर्तिं प्रसन्नं | द्विभुजमपि सरजौ संदधानं सुरेज्यम् ।
वसनयुगदधानं पीतवस्त्रं सुभद्रं | सुरवरनरपुज्यमञ्गिरोगोत्रयुक्तम् ।
द्विजबरकुलजातं सिन्धुदेशप्रसिद्धं | त्रिजगति गणश्रेस्ठश्चाधिदैवं तदीयम् ।
सकलगिरिनिहन्ता इन्द्रः प्रत्यधिदैवं| ग्रहगणगुरुनाथं तं भजेऽभिष्टसिद्धौ।
om kanakaruciragouraṁ cārumūrtiṁ prasannaṁ
dvibhujamapi sarajau saṁdadhānaṁ surejyam  |
vasanayugadadhānaṁ pītavastraṁ subhadraṁ
suravaranarapujyamañgirogotrayuktam  |
dvijabarakulajātaṁ sindhudeśaprasiddhaṁ
trijagati gaṇaśresṭhaścādhidaivaṁ tadīyam  |
sakalagirinihantā indraḥ pratyadhidaivaṁ
grahagaṇagurunāthaṁ taṁ bhaje’bhiṣṭasiddhau |

Guru Mantra
रं यं ह्रीं ऐं गुरवे नमः
raṁ yaṁ hrīṁ aiṁ gurave namaḥ

Venus

Dhyāna
ॐ शुक्लाम्बरं-शुक्लरुचिं सुदीप्तम् । तुषारकुन्देन्दुद्युतिं चतुर्भुजं॥
इन्द्राधिदैवं शचीप्रत्यधिदैवम् । वेदार्थविञ्गं च कविं कवीनां॥
भृगुगोत्रयुक्तं द्विजजातिमात्रम् । दितीन्द्रपूज्यं खलु शुद्धिशान्तं॥
सर्वार्थसिद्धिप्रदमेव काव्यम् । भजेऽप्यहं भोजकतोद्भवं भृगुं॥
om śuklāmbaraṁ-śuklaruciṁ sudīptam  |
tuṣārakundendudyutiṁ caturbhujaṁ ||
indrādhidaivaṁ śacīpratyadhidaivam  |
vedārthaviñgaṁ ca kaviṁ kavīnāṁ ||
bhṛgugotrayuktaṁ dvijajātimātram  |
ditīndrapūjyaṁ khalu śuddhiśāntaṁ ||
sarvārthasiddhipradameva kāvyam  |
bhaje’pyahaṁ bhojakatodbhavaṁ bhṛguṁ ||

Śukra Mantra
हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा
huṁ huṁ śrīṁ śrīṁ naṁ raṁ śukrāya svāhā

Saturn

Dhyāna
ॐ सोरिं गृध्रगतातिकृष्णवपुषं  कालाग्निवत् सङ्कुलम् । संयुक्तं भुजपल्लवैरुपलजस्तम्भैश्चतुर्भिः समैः॥
भीमं चोग्रमहाबलातिवपुषं बाधागणैः संयुतम् । गोत्रं काश्यपजं सुराष्ट्रविभवं कालाग्निदैवं शनिं॥
वस्त्रैः कृष्णमर्युतं तनुबरं तं सूर्यसूनुं भजे॥
om souriṁ gṛdhragatātikṛṣṇavapuṣaṁ  kālāgnivat saṅkulam  |
saṁyuktaṁ bhujapallavairupalajastambhaiścaturbhiḥ samaiḥ ||
bhīmaṁ cogramahābalātivapuṣaṁ bādhāgaṇaiḥ saṁyutam  |
gotraṁ kāśyapajaṁ surāṣṭravibhavaṁ kālāgnidaivaṁ śaniṁ ||
vastraiḥ kṛṣṇamaīryutaṁ tanubaraṁ taṁ sūryasūnuṁ bhaje ||

Śani Mantra
ह्रीं क्लीं शनैश्चराय नमः
hrīṁ klīṁ śanaiścarāya namaḥ

Rāhu

Dhyāna
ॐ महिषस्थं कृष्णं वदनमयविभुं कर्णनासाक्षिमात्रम् ।
कारालास्यं भीमं गदविभबयुतं श्यामवर्णं महोग्रं॥
पैठीनं गोत्रयुक्तं रविशशीदमनं चाधिदैवं यमोऽपि।
सर्पप्रत्यधिदैवं मलयगिरिभवं तं तमसं नमामि॥
om mahiṣasthaṁ kṛṣṇaṁ vadanamayavibhuṁ karṇanāsākṣimātram  |
kārālāsyaṁ bhīmaṁ gadavibhabayutaṁ śyāmavarṇaṁ mahograṁ ||
paiṭhīnaṁ gotrayuktaṁ raviśaśīdamanaṁ cādhidaivaṁ yamo’pi |
sarpapratyadhidaivaṁ malayagiribhavaṁ taṁ tamasaṁ namāmi ||

Rāhu Mantra
बं ऐं बं बं क्लीं बं तमसे स्वाहा
baṁ aiṁ baṁ baṁ klīṁ baṁ tamase svāhā

Ketu

Dhyāna
ॐ महोग्रं धूमाभं करचरणयुतं छिन्नशीर्षं सुदीप्तम् ।
हस्ते वाणं कृपाणं त्रिशिखशशिधृतं वेदहस्तं प्रसन्नं॥
ब्रह्मा तस्याधिदैवं सकलगदयुतं सर्पप्रत्यधिदैवं ध्यायेत्।
केतुं विशालं सकलसुरनरे शान्तिदं पुष्टिदञ्च॥

om mahograṁ dhūmābhaṁ karacaraṇayutaṁ chinnaśīrṣaṁ sudīptam  |
haste vāṇaṁ kṛpāṇaṁ triśikhaśaśidhṛtaṁ vedahastaṁ prasannaṁ ||
brahmā tasyādhidaivaṁ sakalagadayutaṁ sarpapratyadhidaivaṁ dhyāyet |
ketuṁ viśālaṁ sakalasuranare śāntidaṁ puṣṭidañca ||

Ketu Mantra
श्रीं श्रीं आं बं रं लं केतवे स्वाहा
śrīṁ śrīṁ āṁ baṁ raṁ laṁ ketave svāhā

Author: Sanjay Rath